SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ परिवृत्त करे चितः उद्वृत्तकः संभ्रान्तः स्वस्तिकरेचित: अहाराणां प्रयोगनियम: चकलक्षणम् चारीणां स्वरूपकथनम् चारीणां विभागः तत्र भौम्यः आकाशिक्यः देशीप्रसिद्धाश्चार्यः तत्र भौम्यः "" भौम्यः आकाशिक्यः (१६) समपादा स्थितावर्ता चारीणां सामान्यलक्षणम् २७६ चाप्रयोगे इतिकर्तव्यता २७७ २७८ २७९ अकाशिक्यः शकटास्या विच्यवा अध्यक चाषगति: एकाक्रीडिता समोत्सरितमत्तल्ली पटसंख्या २७२ २७३ मत्तल्ली D "" २७४ XXV "" २७५ "" २८१ २८२ "" २८३ २८४ २८५ "" अतिक्रान्ता " २८० अपक्रान्ता पार्श्वकान्ता "" २८६ उत्स्पन्दिता अडता स्पन्दिता अवस्पन्दिता "" २८७ बद्धा जनिता ऊरूवृत्ता भौमचारीणां विनियोगः मृगप्लुता ऊर्ध्वजानुः अलाता सूची नूपुरपादिका डोलपादा दण्डपादा विद्युद्भ्रान्ता भ्रमरी भुजङ्गत्रासिता आक्षिप्ता आविद्धा उद्वृत्ता पुटसंख्या २८७ (१६) ૨૮૮ "" "" २८९ "" २८९, २९० "" २९१ " २९२ " "" २९३ "" "" २९४ "" "" २९५ " " २९६ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy