SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३१६ संगीतरनाकरः कुट्टितः प्रथमं पादः पुरः पश्चान्निवेशितः । मध्ये निवेशितश्चायं पुनस्तत्रैव कुट्टितः ॥ मध्यस्थापनकुट्टाख्या चारी चान्वर्थलक्षणा । इति मध्यस्थापनकुटा (१५) कुट्टितश्चरणः पूर्व स्वपार्श्वेऽप्यन्यपार्श्वके । निक्षिप्तश्चापि मध्ये च तत्रापि च निकुट्टितः ॥ सा तिरश्वीनकुट्टाख्या प्रोक्ता सार्थप्रचारिका । इति तिरधीनकुहिता (१६) कुट्टितश्चरणः पृष्ठे लुठितोऽङ्गुलिपृष्ठतः । पुनश्च कुट्टितस्थाने सा पृष्ठलुठिताभिधा ॥ इति पृष्ठलुठिता (१५) पुरस्ताच कृता सैव पुरस्ताल्लुठिताभिधा । इति पुरस्ताल्लुठिता (१८) त्रिकोणचारी या चारी त्वनुलोमविलोमगा । स्वस्थाने स्थापितपदा ततस्तत्रापि कुट्टिता ॥ सानुलोमविलोमाख्या चारीयं परिकीर्तिता । इत्यनुलोमविलोमा (१९) विपरीतप्रचारा सा प्रतिलोमानुलोमिका । इति प्रतिलोमानुलोमिका (२०) निकुट्टितौ समौ पादौ स्थितौ चाङ्गुलिपृष्ठयोः । समपादनिकुट्टा च कीर्तितान्वर्थलक्षणा ॥ इति समपादनिकुट्टिता (२१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy