SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पुटसंख्या १८१ तस्य भेदाः (४) स्वाभाविकः प्रसन्नः रक्तः श्यामः पुटसंख्या अग्रगत: १८२ अधोगत: पार्श्वगतः संमुखागतः हस्तकरणानां सामान्यलक्षणम् । ( " ९८५ तेषां भेदाः आवेष्टितम् उद्वेष्टितम् व्यावर्तितम् परिवर्तितम् करकर्माणि धूननम् श्लेष: १८५-१८८ (२०) १८९ विश्लेषः हस्तप्रचारभेदाः (१५) १८२,१८३ तत्र भरतमतप्रदर्शनम् (३) उत्तानः १८२ अधोमुखः पार्श्वत:पाणिः तत्रान्यमतप्रदर्शनम् (२) उग्रग: अधस्तल: तत्र स्वमतप्रदर्शनम् (१५) उत्तानः अधस्तलः पार्श्वगतः अग्रतस्तल: स्वसंमुखतल: ऊर्ध्वमुखः अधोमुखः पराङ्मुखः संमुखः पार्श्वतोमुख: अर्ध्वगः क्षेपः रक्षणम् मोक्षणम् परिग्रहः निग्रहः उत्कृष्टः आकृष्टिः विक्रष्टिः ताडनम् तोलनम छेदः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy