SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ लोलम् (१२) वदनप्रकरणम् १७६, १७७ (५) १७६ वदनभेदाः व्याभुग्नम् भुग्नम् · विधुतम् विवृतम् विनिवृत्तम् उत्क्षिप्ता पतिता पुटसंख्या १७५ पाणिगुल्फकराड्गुलिभेदानां लक्षणम् तत्र पाणिभेदाः (८) उत्क्षिप्तपतिता अन्तर्गता बहिर्गता मिथोयुक्ता वियुक्ता 19 "" "" १७७ 2 "" " १७८ "" "" " "" "" "" "" 31 "" "" "" xix "" "" 19 वियुक्तौ तत्र कराड्गुलिभेदाः (७) संयुताः वियुताः वक्रा: वलिता: पतिताः कुञ्चन्मूला: प्रसृताः चरणाङ्गुलिभेदाः (५) अधः क्षिप्ताः उत्क्षिप्ताः कुञ्चिता: प्रसारिता: संलग्ना: चरणतलभेदाः (५) पतिताम् उद्धृताप्रम् भूमिग्नम् उद्धृतम् पुटसंख्या १७८ कुञ्चन्मध्यम् तिरश्चीनम् मुखरागप्रकरणम् = = = = =229 "" "" " " " अगुलिसङ्गता तत्र गुल्फ भेदाः (१) अङ्गुष्ठसंश्लिष्टौ अन्तर्यात बहिर्गतौ मिथोयुक्तौ मुखरागस्य लक्षणम् Scanned by Gitarth Ganga Research Institute १७९ 22: " १८० ,, " " "" "" ,, १८०, १८१ १८०
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy