SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २१९ सप्तमो नर्तनाध्यायः अङ्गुष्ठो वृश्चिका चेल्ललाटे तिलकं लिखेत् ॥ ६६८ ॥ तदा ललाटतिलकं विद्याधरगतो मतम् । इति ललाटतिलकम् (५३) पाण्योः स्वस्तिकयोरूर्ध्वमुखः पार्थ निकुटितः ॥ ६६९ ॥ एकोऽन्योऽधोमुखो यत्र तद्वत्पादो निकुट्टितः । तत्प्रकाशनसंचाराभ्यासे पार्थनिकुट्टकम् ॥ ६७० ॥ इति पार्श्वनियुट्कम् (५४) यत्र कृत्वाडितां चारी डोलाभ्यां चक्रवर्द्रमेत् । अन्तर्नतेन गात्रेण तदूचुश्चक्रमण्डलम् ॥ ६७१॥ च अग्रे पताकाख्यः करः संयोगं प्राप्नोति । अन्यदप्येवमेव क्रियेत चेत्. तदा तलविलासिताख्यं करणं भवति । तच्च सूत्रधारादिविषये प्रयोज्यम् ॥ ॥ ६६७, ६६७-॥ इति तलविलासितम् (५२) ___ (सु०) ललाटतिलकं लक्षयति-अगुष्ठ इति । यत्र वृश्चिकाख्यस्य करणस्य अङ्घः अङ्गुष्ठः पश्चादागत्य यदि ललाटे तिलकं करोति ; तदा ललाटतिलकाख्यं करणं भवति । तच्च विद्याधरगतौ प्रयोज्यम् ॥ ६६८,६६८-॥ इति ललाटतिलकम् (५३) (सु०) पार्शनिकुट्टकं लक्षयति-पाण्येति । स्वस्तिकाकारयोः मध्ये एको हस्त ऊर्ध्वमुखः सन् पार्श्व निकुंट्टयति । अन्यस्तु हस्त अधोमुखो भवति । पादश्च यत्र निकुट्टितः, तत् पावनिकुट्टकाख्यं करणं भवति । तच्च प्रकाशनसंवाराभ्यासे प्रयोज्यम् ॥ :६६९, ६७० ॥ ___ इति पार्शनिकुटकम् (५४) (सु०) चक्रमण्डलं लक्षयति-यत्रेति । यत्र अद्विताख्यां वक्ष्यमाणां Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy