SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१० संगीतरत्नाकरः रेचितो दक्षिणो हस्तः सोऽनिरुद्धट्टितो भवेत् । यत्र डोलाकरो वामस्तद्रेचकनिकुट्टकम् ॥ ६३३ ॥ इति रेजकनिकुष्टकम् (३०) पूर्वोक्तः करिहस्तोऽन्यः पादचोट्टितस्तथा । मतान्तरं चेल्ललितं तदा नृत्ते विलासिनि ॥ ६३४॥ इति ललितम् (३१) वक्षाक्षेत्रात्करे सूचीमुखसंज्ञेऽपसर्पति । सूचीपादोऽप्यपसृतश्चारी स्याद् भ्रमरी ततः ॥ ६३५ ॥ केशबन्धादिवर्तनः, पादौ उद्वेगापसृतो, वामः कर: कव्यामधरेचितः, तत्रार्धमत्ताल्लि । तच; तरुणे मदे प्रयोज्यम् ॥ -६३१, ६३२ ॥ इत्यर्धमत्तल (२९) __(सु०) रेचकनिकुट्टकं लक्षयति-रेचित इति । यत्र दक्षिणो हस्तो रेचितः, अधिरुट्टितो भवति । वामः डोलाकरो भवति । तत्र रेचकनिकुट्टकं करणं भवति ॥ ६३३॥ इति रेकनिकुट्टकम् (३०) (सु०) ललितं लक्षयति-पूर्वोक्त इति । पूर्वोक्तनितम्बकेशबन्धादिहस्तकव्यापारवान् दक्षिणः करो भवति । अन्यो वाम: करः करिहस्त:, पादश्च उद्घट्टितः, अङ्गान्तरमप्येवं चेत्, तदा ललिताख्यं करणं भवति । तच्च विलासिनीनृत्ते प्रयोज्यम् ॥ ६३४ ॥ इति ललितम् (३१) (सु०) वलितं लक्षयति-वक्षःक्षेत्रादिति । वक्षःक्षेत्रात् हस्तो सूची Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy