SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १३४ संगीतरत्नाकरः स्तनक्षेत्रगतं जानून्नतं शैलाधिरोहणे ॥ ३७५ ॥ इत्युन्नतम् (५) गजारोहे तु विवृतं जानुद्वन्द्वं वहिर्गतम् । ___ इति विवृतम् (६) समं स्वाभाविकं जानु स्वभावावस्थितौ भवेत् ॥ ३७६ ॥ इति समम् (७) तत्तद्देशजुषो भूषा भूषणानीति मन्यते । इति सप्तविधं जानु । इति जानुप्रकरणम् । इति नव प्रत्यङ्गानि । (सु०) उन्नतं लक्षयति-स्तनक्षेत्रेति । स्तनक्षेत्रप्राप्त जानु उन्नतम् । तच्च शैलाधिरोहणे प्रयोज्यम् ।। - ३७५ ॥ इत्युनतम् (५) (सु०) विवृतं लक्षयति-गजेति । बहिर्गतं जानुद्वन्द्वं विवृतम् । तच्च गजारोहे प्रयोज्यम् ॥ ३७५- ॥ ___ इति विवृतम् (६) (सु०) समं लक्षयति-सममिति । स्वाभाविकं जानु समं भवति । तच्च स्वभावाभिनये कार्यम् ॥ -३७६ ॥ इति समम् (७) (सु०) तत्तद्वेशजुष: सर्व तथाविधा भूषा भूषणानि भवन्तीत्याहुः॥३७६-॥ इति सप्तविधं जानु। इति जानुप्रकरणम् । इति नव प्रत्यङ्गानि । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy