________________
१३४
संगीतरत्नाकरः स्तनक्षेत्रगतं जानून्नतं शैलाधिरोहणे ॥ ३७५ ॥
इत्युन्नतम् (५) गजारोहे तु विवृतं जानुद्वन्द्वं वहिर्गतम् ।
___ इति विवृतम् (६) समं स्वाभाविकं जानु स्वभावावस्थितौ भवेत् ॥ ३७६ ॥
इति समम् (७) तत्तद्देशजुषो भूषा भूषणानीति मन्यते ।
इति सप्तविधं जानु । इति जानुप्रकरणम् । इति नव प्रत्यङ्गानि ।
(सु०) उन्नतं लक्षयति-स्तनक्षेत्रेति । स्तनक्षेत्रप्राप्त जानु उन्नतम् । तच्च शैलाधिरोहणे प्रयोज्यम् ।। - ३७५ ॥
इत्युनतम् (५) (सु०) विवृतं लक्षयति-गजेति । बहिर्गतं जानुद्वन्द्वं विवृतम् । तच्च गजारोहे प्रयोज्यम् ॥ ३७५- ॥
___ इति विवृतम् (६) (सु०) समं लक्षयति-सममिति । स्वाभाविकं जानु समं भवति । तच्च स्वभावाभिनये कार्यम् ॥ -३७६ ॥
इति समम् (७) (सु०) तत्तद्वेशजुष: सर्व तथाविधा भूषा भूषणानि भवन्तीत्याहुः॥३७६-॥
इति सप्तविधं जानु। इति जानुप्रकरणम् । इति नव प्रत्यङ्गानि ।
Scanned by Gitarth Ganga Research Institute