SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३२ संगीतरत्नाकरः आकुञ्चितोऽन्तनिम्नोऽसौ कार्योऽपसरणे बुधैः ॥ ३७० ॥ इत्याकुञ्चितः (२) निकुञ्चाकुश्चिताभ्यासाचलमावाहने विदुः। इति चल: (३) भ्रामितो भ्रमणात्खड्गच्छुरिकाभ्रामणादिषु ॥ ३७१ ॥ ___ इति भ्रामितः (४) ऋजुः समः पुस्तकस्य धारणे च प्रतिग्रहे । इति समः (५) इति पञ्चधा मणिबन्धः । (सु०) आकुञ्चितं लक्षयति--आकुञ्चित इति । अन्तर्निम्न आकुञ्चितः । असौ अपसर्पणे कार्यः ॥ -३७० ॥ इत्याकुचित: (२) (सु०) चलं लक्षयति-निकुञ्चेति । निकुञ्चाकुञ्चिताभ्यां संयोगात् चलो भवति । स च आवाहने प्रयोज्य: ॥ ३७०- ॥ इति चल: (3) (सु०) भ्रामितं लक्षयति-भ्रामित इति । भ्रमणात् भ्रामितः । स च खड्गच्छुरिकादिभ्रामणादौ प्रयोज्यः ॥ -३७१ ।। __ इति भ्रमित: (४) (सु०) समं लक्षयति-ऋजुरिति । ऋजुः समः । स च पुस्तकस्य धारणे, प्रतिग्रहे च प्रयोज्यः ॥ ३७१-॥ __इति समः (५) इति पञ्चधा मणिबन्धः । इति मणिबन्धप्रकरणम्। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy