SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १३० संगीतरत्नाकरः प्रतीपं गच्छतो जङ्घा ताण्डवे परिवर्तिता ।। ३६५ ॥ इति परिवर्तिता (५) पुरःप्रसारिता जङ्घा निःसृता परिकीर्तिता। इति नि:सृता (६) पश्चाद्रता परापत्ता भूमिलनेन जानुना ।। ३६६ ।। वामेन पितृकार्ये स्यादन्येन सुरकर्मणि । इति परावृत्ता (७) भूमिलग्रबहिःपार्धा तिरश्चीनासने मता ॥ ३६७ ।। इति तिरवीना (6) (सु०) परिवर्तितां लक्षयति-प्रतीपमिति । प्रतीपं विपरीतं गच्छतः पुरुषस्य जङ्घा परिवर्तिता । सा च ताण्डवे प्रयोज्या ॥ -३६५ ॥ ___इति परिवर्तिता (५) (सु०) निःसृतां लक्षयति-पुर इति । पुरःप्रसारिता जङ्घा निःसृता ॥ ३६५- ॥ इति निःसृता (६) (सु०) परावृत्तां लक्षयति-पश्चादिति । भूमिलग्नेन जानुना उपलक्षिता पश्चाद्गता जङ्घा परावृत्ता । सा च वामजानुना चेत् , पितृकार्य; दक्षिणजानुना चेत्, सुरकर्मणि देवकार्ये च प्रयोज्या इति ॥ -३६६, ३६६- ।। इति परावृत्ता (७) (सु०) तिरश्चीनां लक्षयति-भूमिलानेति । भूमौ लग्नं बहिःपार्श्व यस्याः, सा तिरश्चीना । सा च आसने विनियोज्या ॥ -३६७ ॥ इति तिरश्वीना (८) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy