________________
१२२
संगीतरत्नाकरः
अभ्यन्तरापवेधेन चक्रकान्तिपूर्वकम् ॥ अनुप्रलोड्य डोलावद्या क्रिया पार्श्वयोर्द्वयोः । प्रातिलोम्येन वा स्यात्तु मण्डलाभरणं तु तत् ॥
___इति मण्डलाभरणम् (४२) आदौ तु स्वस्तिकं बद्ध्वा कलासावपरेऽपि च । निष्क्रान्तावंसदेशात्तु पर्यायेण कटीं प्रति ।। स्यातां चेद्यत्र हस्तौ तदंसपर्यायनिर्गतम् ।
इत्यसपर्यायनिर्गतम् (४३) वामदक्षिणपाश्चात्यपुरोभागेषु सर्वतः ।। स्वस्तिकान्मण्डलामाह्याधुगपरक्रमशोऽथवा । अष्टासु दिक्षु स्यातां चेत्करौ विलुठितौ ततः ।। अष्टबन्धविहाराख्यं निरणायि मनीषिभिः ।
इत्यष्टबन्धविहारम् (४४) पर्यायतुष्टौ लुठितौ तिर्यकर्णसमीपतः ॥ पार्वे स्वस्मिन्नुर क्षेत्रपर्यन्तं हि यदा करौ । सुमन्तुना तदुद्दिष्टं कर्णयुग्मप्रकीर्णकम् ॥
इति कर्णयुग्मप्रकीर्णकम् (४५) तिर्यग्लुठति चैकस्मिन्नपरश्चेत्प्रसारितः । क्रमेण यत्र तत्प्रोक्तं पर्यायगजदन्तकम् ।।
इति पर्यायगजदन्तकम् (४९) आदौ मध्ये ऽवसाने च स्वस्तिकाकारधारिणौ । रथचक्राकृती तिर्यग्युगपत्क्रमशोऽथवा ॥
Scanned by Gitarth Ganga Research Institute