SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२२ संगीतरत्नाकरः अभ्यन्तरापवेधेन चक्रकान्तिपूर्वकम् ॥ अनुप्रलोड्य डोलावद्या क्रिया पार्श्वयोर्द्वयोः । प्रातिलोम्येन वा स्यात्तु मण्डलाभरणं तु तत् ॥ ___इति मण्डलाभरणम् (४२) आदौ तु स्वस्तिकं बद्ध्वा कलासावपरेऽपि च । निष्क्रान्तावंसदेशात्तु पर्यायेण कटीं प्रति ।। स्यातां चेद्यत्र हस्तौ तदंसपर्यायनिर्गतम् । इत्यसपर्यायनिर्गतम् (४३) वामदक्षिणपाश्चात्यपुरोभागेषु सर्वतः ।। स्वस्तिकान्मण्डलामाह्याधुगपरक्रमशोऽथवा । अष्टासु दिक्षु स्यातां चेत्करौ विलुठितौ ततः ।। अष्टबन्धविहाराख्यं निरणायि मनीषिभिः । इत्यष्टबन्धविहारम् (४४) पर्यायतुष्टौ लुठितौ तिर्यकर्णसमीपतः ॥ पार्वे स्वस्मिन्नुर क्षेत्रपर्यन्तं हि यदा करौ । सुमन्तुना तदुद्दिष्टं कर्णयुग्मप्रकीर्णकम् ॥ इति कर्णयुग्मप्रकीर्णकम् (४५) तिर्यग्लुठति चैकस्मिन्नपरश्चेत्प्रसारितः । क्रमेण यत्र तत्प्रोक्तं पर्यायगजदन्तकम् ।। इति पर्यायगजदन्तकम् (४९) आदौ मध्ये ऽवसाने च स्वस्तिकाकारधारिणौ । रथचक्राकृती तिर्यग्युगपत्क्रमशोऽथवा ॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy