SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 16 सप्तमो नर्तनाध्यायः भ्रामयित्वा विलासेन तदान्दोलितकर्मणा ॥ सरलात्सारितोद्वेष्टात्प्रसारितकनम्रकैः । : लुठितौ स्वैरमंसान्ते मण्डलोर्ध्वगौ ॥ विश्रमाभिमुखौ चैव पर्यायेण तु यत्र वै । पतितोत्पतितौ बाहुर्मूर्ध्नः कट्यवसानकम् ॥ ततः स्वस्तिकत्रन्धेन कमनीयेषु केषुचित् । अरं तत्र प्रदेशेषु वामदक्षिणघूर्णितौ ॥ अन्तर्बहिश्चक्रभावं सविलासमथाश्रितौ । कूर्परस्वस्तिकेनैव पराचीनप्रलोलितौ ॥ अथवा सरलत्वेन केवलं द्रुतमानतः । वामदक्षिणयोः पश्चात् त्रिकपर्यन्तलोलितौ ॥ एकैकं स्वस्तिकं चाथ नयनानन्ददायकौ । ऊर्ध्वाधोवदनौ त्र्यकरौ यत्र गतौ मुने ॥ कररेचकरत्नाख्यं लक्षितं तत्पुरारिणा । इदं तु कमनीयं वै यत्र यत्र प्रयुज्यते ॥ यक्षा विद्याधाधराः सिद्धाः पद्मभूश्च महर्षयः । तत्र तत्र प्रदेशेषु प्रीतास्तिष्ठन्त्यपेक्षिताः ॥ इन्द्रादिदेवाः प्रीताः स्युः प्रीणाति परमेश्वरः । ग्रन्थविस्तर भीतेन कथ्यते नास्य विस्तरः ॥ इति कररेचरत्नम् (४०) एकस्मिंस्तु पराचीने लठमाने विलासतः । अन्यो हस्तः शिरः क्षेत्र पर्यन्तं चेद्गतागतः ॥ पुनस्तन्मुख एव स्याच्छरसंधाननामकम् । इति शरसंधानम् ( ४१ ) १२१ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy