SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पभमस्तालाध्यायः । अथ पश्चवस्तुकम्-- SSSS ।। ।। उउ शता ताश तासं ॥ वस्तु १ ॥ Ssss ।। । । उउ शता ताश तास ॥ SSSS ।। ।। उउ शता ताश तासं॥ Ssss ।। ।। उउ शता ताश तासं ॥ ताश तास ॥ , ४ ॥ SSSS ! !! उउशता ताश तास ॥ SISSIS संता शता शता॥ इति तालिका ॥ SISSIS संता शता शता॥ इति शीर्षकम् ।। इयं शाखा ; ईदृश्येव पदान्तरनिर्मिता प्रतिशाखा । शाखा । ततो यथाक्षरेणोत्तरेण शीर्ष लिखित्वा तदधस्तात् ताशताशान् लिखेत् । ततोऽपि शीर्षकं पूर्ववल्लिखेत् ॥ इत्येकवस्तुकमपरान्तकम् इति पञ्चवस्तुकम् अथ पञ्चवस्तुकमिति । चतुर्गुरुचतुर्लध्वात्मकानि पञ्चवस्तूनि सविच्छेदं लिखित्वा प्रतिवस्त्वाद्यगुरुद्वयस्याधो मद्रकोक्तरीत्योकारद्वयं लिखित्वा, ततोऽन्यत्र शताताशतासां लिखेत् । ततो यथाक्षरेणोत्तरेण तालिका लिखेत । तेनैव शीर्षकं लिखेत । इयं शाखा । ईदृश्येव प्रतिशाखा ॥ इति पञ्चवस्तुकम Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy