SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः इति वस्तु । अस्य प्रस्तार:Ssss ।। ।। उ प्र श ता ताश तासं SISSSS संता श ता शता SISSIS संता शता शता इति शीर्षकम् ॥ इति प्रतिशाखा ॥ ताश ताश इति तालिका ॥ इत्येकवस्तुकम बहुवस्तुकेषु द्वितीयतृतीयवस्तुनोः पूर्वोक्तन्यायेन प्रत्युपोहनं कर्तव्यम् । "गुरुणागुरुणा कार्य शेषयोः प्रत्युपोहनम् ।" इत्युक्तत्वात् । शीर्षकमिति । शाखायाः प्रान्ते एककलेन षड्पितापुत्रकेण शीर्षकं गेयम् । केचित्प्रतिशाखायामपि शीर्षकं गेयमित्याहुः । शाखाया इति । शाखाया: प्रतिशाखायाश्च संबन्धिनः अन्त्यवस्तुनः अन्त्ये कलाषट्के पदावृत्तियुक्तो पञ्चपाणिर्यथाक्षरो गेयः । स: पूर्वोक्तस्वरपातहीनो वा पातयुक्तो वेति पक्षद्वयम् | इयं तालिकेत्युच्यते । पक्षान्तरमाह-पृथगिति । अन्त्यवस्तुनोऽन्त्ये कलाषट्के तालिका गेया । तस्मात् पृथगेव यथाक्षरे षपितापुत्रके वेति । कलाविधिमाहतृतीयादिति । प्रथमगुरुद्वये उपोहनम् । तृतीयादिगुरुलधुषु शम्यातालद्वयशम्यातालसंनिपाताः ॥ -९२-९५ ॥ इत्येककलमपरान्तकम् • (क०) अस्य प्रस्तार इति-चतुरो गुरूंश्चतुरो लघूश्च लिखित्वा आद्यगुरोरधस्तादुकारं द्वितीयगुरोरधस्तात्प्रत्युपोहनाचं प्रशब्दं तस्तृतीयादिगलानामधः शताताशतासमिति क्रमेण लिखेत् । इति वस्तु । इयमेव Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy