SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ गुर्मध्ये तु चत्वारः गृध्रवक्षोस्थिजा यद्वा गृध्रवक्षोस्थिनलिका गेयं श्रुतिस्वरप्राम गोकार बहुलं चामुं गोल इत्याद्यखण्डं स्यात् गौरीसरस्वतीकण्ठा प्रन्थित्रणभिदा हीन: ग्रहं कृत्वा धमाहत्य प्रहं चोक्त्वा तृतीयं च ग्रहमोक्षप्रदेशश: प्रहश्चिन्धमरामकीः ग्रहांशन्यासनियमः ग्रहाचेदवरोहेण ग्रहादिस्वरसंभूति ग्रहादिस्त्रीन्स्वरान्स्पृष्ट्वा महाधरांनी नारुह्य ग्रहाधस्तात्तृतीयं च ग्रहाधस्तुपर्यन्तं श्लोकार्थानामनुक्रमणिका ग्रहाभिसरणं कृत्वा प्रहान्मध्य स्थितात्षड्जाद् पुटसंख्या ग्रहं तमेव सं कृत्वा ग्रहं द्विगुणसं कृत्वा ३७३, ३८२, ३८६ ग्रहं द्विगुणसं प्रोच्य ३७७ ३१३ प्रहं मालविनः कृत्वा ग्रह द्वितीयतुर्योश्च ३६३ प्रहन्यासाद्देवकृतेः ग्रहन्यासाद्वसन्तः स्यात् ग्रहमेत्य ततः प्राचं १४९ प्रहान्मन्द्रनिषादाच्चेत् २९० ग्रहार्थे ग्रहपूर्व च २८५ ग्रहार्थं द्रुतमुच्चार्य ३५६ ग्रहार्थे च स्थिरीभूय ४७३ २७८ १३७ २३३ २१८ ३१३ ३८२ प्रहे चेन्न्यस्यते रागः ग्रहे न्यासाद्भैरवस्य ग्रहे न्यासेन गुर्जर्या: ग्रहे न्यासो यदा रागः ग्रहे न्यासो वसन्तस्य प्रहो गान्धार एवास्या ग्रहो हि मध्यमो रागः घ 99 घटस्ततो डगिश्चेति घडसो ढवसो ढक्का घता द्वन्द्वमुकुन्दौ च ३७८ ३०५ ३७० ४९८ ३८० ३०१ ३१० घाताद्दक्षिणहस्तेन ३१४ घातोऽङ्गुलीभिर्वामस्य ३११ घातोऽतिमधुरध्वानः ३०८ घोषो रेफोऽथ बिन्दुः स्यात् घनः श्लक्ष्णः सुपक्वश्च घनस्य च गुणान्दोषान् घनो मूर्तिः साभिघातत् घातः केवलया पात: घातः पातश्च संलेखः घातः स्यान्मध्यमाकान्त ३०६ ३०९ वर्जितः कवर्गश्च ३०६ कौतुकतो नन्दि ङ च ५१७ पुटसंख्या ३१२ ३७५ ३७७ " ३११ ३६९ ३७० ३०९ ३७१ ३०४ २९८ ४७८ २३० १३७ ४७२ २३३ २२८ २४० २३९ 33 ४१० ४७३ २५९ २३९ ३९४ Scanned by Gitarth Ganga Research Institute २३१
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy