SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५१६ गर्भेऽस्य व्यापकं रन्ध्र पौरु स्युर्विरामान्तौ गौ द्रुतौ गुरुति गलौ प्लुतत्रयं वक्रः गचेत्ये कोनविंशत्या गातुः सहाय: कर्तव्यः गान्धारस्तु ग्रहो देश्यां गान्धर्वमार्ग कुशल: गान्धारे स्थायिनि प्रोच्य गान्धारो मध्यमाङ्गुल्या गायत्री प्रसृतिछन्दः गायेगीतं निबद्धं च गात्वारो लघून्यष्टौ गीतं चतुर्विधाद्वायात गीतं ततोऽवनद्धेन गीतं वायं तथा नृत्तं गीतकत्रय संयोगात् गीतग्रहैः पाणिसंज्ञैः गीतनृत्तगत न्यून गीतनृत्तसमो माने गीतप्रधानतावाद्य गीतवादनदक्षत्वं गीतवादन निष्णात: गीतवादननृत्यस्थ गीतस्य ग्रहमोक्षादि गीतस्यान्तेऽनुकर्ताप गीताङ्गनियमं कंचित् गीतादिसमकालस्तु संगीतरत्नाकर: पुटसंख्या २८५ गीतादेर्विदधत्तालः १५४ गीतानुगं त्रिप्रकारं १४८ १४५ १५७ २७२ २१ गुणान्दोषांव तद्वृन्दे ३०६ २१ ३७२ २८४ १३२ २८४ २७८ गीतावृत्त्या पदावृत्त्या गीते तत्पदगीतिभ्यां गीत्या ततः परं गेयं गुणा मार्दकस्यै गुम्फः स्वरान्तराणां तु गुरवः पञ्चलाः षट् च गुरवोऽष्टौ द्वादशाथ गुरु: कलात्र द्विकले २२७ गुरुः प्लुती भवेत्प्राचा "" गुरुणागुरुणा कार्य ३ गुरुडतप्लुताः प्रोक्ताः २८० गुरुमेरावधः पङ्क्तेः ४९७ गुरुमेरोरधः पकौ २३२ गुरुर्लघुद्रुतस्ताळे ४५२ गुरुलाभे त्वपाताई : ४९८ ४९७ गुणैः कतिपयैर्हीन: गुणैरावेष्टय कलशान् गुणैर्भूरितरोदारैः २६२ गुरुस्तदा विपष्व्यादि ३५९ गुरुहेतोस्तृतीये तु ४६६ गुरूण्यष्टौ च लघवः गुरूण्यष्टौ लघून्यष्टौ गुरू द्वौ लघवोऽष्टौ च पुटसंख्या ४ २६३ ९८ ५४ ९७ ४६८ २३३ ४९८ ३९३ ३८८ ३०१ २७३ २७२ १० २०९ ३३ १४९ १८७ २१९ १५९ २०९ २५० १६९ २७७ ३२ २७६ ६७ ૪ १३८ २६४ गुर्वन्ते चेति मात्रैका ५४ गुर्वष्टके स्याद्विविधं २७ गुर्वायाश्चतुरश्रादेः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy