SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५०४ संगीतरनाकरः पुटसंख्या ४९४ १३७ १५२ १५. ४४१ ४४. ३७७ अन्यतु लघुनियों अन्यत्रीपरिवाधान्तं अन्यथा वर्णयन्तीह अन्यद्भेदत्रयं चाच अन्यदे॒दद्वयं चाच अन्यलक्ष्म हुडुक्कावत् अन्यल्लघ्वीगतं लक्ष्म अन्यान्यपि पथानेन अन्या विलम्बमध्याभ्यां अन्येऽन्ताहरणेनान्तान् अन्येऽपि वादविधयः अन्येऽपि सन्ति भूयांस: अन्येऽस्या वादनं प्राहुः अन्ये कलतलोन्मिश्र अन्ये तु पन्नमं कृत्वा अन्ये तु प्रतिशाखान्ते अन्ये तु माषघातादि अन्ये त्वेककले ताले अन्ये द्वात्रिंशतं प्राहुः अन्ये द्विवत्सरस्याहुः अन्ये पञ्चैव संकीर्णान् अन्ये पाण्यन्तरं प्राहुः अन्यैः कखरटा वर्णाः अन्वर्थान्यत्र नामानि अन्वितां पत्रिका मिश्र अपनीय कलां कम्रां अपरान्तकमुल्लोप्यं अपरान्तकवत्तस्मात् अपाटोऽभ्यस्तसंज्ञस्तु पुटसंख्या २९५ अपरामपरां धृत्वा २३८ अपि पश्चयवं मानं ३२५ अभङ्गो रायवकोल: १३ अभङ्गो लप्लुतौ राय १५ अभिनन्दोऽनानान्दी ३७८ अभिनन्दो लघुद्वन्द्वं २८८ अभिषेके नरेन्द्राणां ४५५ अभ्यस्तं कोमले नृत्ते २६ अभ्यस्तः स्याद् दुते माने १२७ अभ्यस्तो वाद्यखण्डोऽल्पः ४६५ अयं च करशाखाप्रैः १६. अयमेककलश्चच्चत ४७८ अयुगन्यतराज स्यात् २७८ अर्धे प्रोच्य विरम्याथ ३८. अर्धपाणिर्भवेदेक ४७ अर्धमा तथा व्योम २८० अर्धमात्रं द्रुतो मात्रा ४२६ अर्धमुकार्धमुक्त: स्याद् २६७ अर्धे वार्धद्वयं वल्ल्यां ४८७ अर्धसञ्चस्त्रिसञ्चश्च २२ अर्धाङ्गमिव नर्तक्या ४१. अर्धाङ्गुलमिते पिण्डे ४७७ अर्धाङ्खलानि प्रत्येक ४९७ अर्धाकुलान्तराणि स्यू २३४ अर्धाकुल्य प्रघातोत्थं २४६ अर्धापाणिरर्धाभ्यां २९ अर्धेन्दुनागफणवद् ८. अलंकारत्वमप्यस्य ४९५ अलम: कुण्डलीस्पर्श १३८ १३५ ३२९ ३४५ ४१५ ३२६ २५३ ४२१ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy