SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका पुटसंख्या ३३५ ३४८ ३४३ ३९१ ३१५ पुटसंख्या अधस्तादलोत्सेधं २८६ अन्तरेष्वगुलद्धन्दू अधस्तुम्बमधोवक्त्रं २३७ अन्तरेष्वष्टमांशोन अधस्तृतीयतुर्यों च ३०७ अन्तरेष्वष्टमांशोनं अधिकं यवपादेन ३३८ अन्तरोऽन्तरपाटश्च अधिकान् भजमान्वर्णान् ४५७ अन्तर्बहिर्मुखौ घातौ अधुना मुग्धबोधार्थ ३६२ अन्तर्मध्यमया घातं अधो गच्छेत्प्लुते पूर्णे २२१ अन्तस्तु माषमात्रं स्यात अधो भागेऽक्षिसदृशं २३४ अन्तस्थरन्ध्रसंलमं अण्यष्टाविंशतिशत १३१ अन्तान्तमन्ताहरण अध्वन्यानां प्रवासेषु ३५६ अन्ताहरणमित्येतानि अनन्तरस्वररेका ६८ अन्तिमं वायुरन्ध्र स्यात् अनया मात्रयात्र स्यात् ८ अन्ते गेयं गीतकानां अनयोर्वशयोः शेष ३४६ अन्ते गुरुव कुमुदः अनयोर्वस्तुवन्न्यासः ३५ अन्ते चाकुलमानेन अनागतः प्राक्प्रवृत्त २८ अन्ते वा सप्तमी मात्रा अनागतसमातीतान् २६२ अन्तो गीतिपदावृत्ति अनामया बहिस्तन्त्री २४२ अन्त्यखण्डात्सोपशमात् अनिवद्धं स्वबुद्धयार्ध ४२३ अन्त्यद्वयं वादयित्वा अनुग्रहाय मुग्धानां ३८६ अन्त्यपूर्वद्वितीयाक अनुच्छलस्तथा खुत्त: ३९८ अन्त्यस्य त्वन्तिमा मात्रा अनुबन्धश्चेति चतुः २५२ अन्त्यायकचतुष्कस्य अनुबन्धाभिधो धातुः २५६ अन्त्याङ्के तत्र नष्टाई अनुश्रवणिकां प्राह ४२४ अन्त्ये तानिविसं पात अनुश्रवणिका हस्तः ४१८ अन्त्ये पदावृत्तियुक्तः अन्तःक्षिप्त्वा समाकृष्टः ३९३ अन्त्ये द्वे च प्रयोक्तव्ये अन्तरं वादयित्वा वेद ४५. अन्यत्ककुभमूर्ध्वाध: अन्तरं स्वररन्ध्राणां ३३६ अन्यत्तु झल्लरीलक्ष्म अन्तरालं सप्तमं स्यात् २९१ अन्यत्तु पूर्वववद्दण्डे अन्तरेषु पृथक्मानं ३३४, ३३३, ३४७ अन्यत्तु पूर्ववलक्ष्म ३ ४२६ १९६ १८. २९१ ४८२ ३४९ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy