SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४०८ संगीतरत्नाकरः सपपाणेस्तु विरलाङ्गुलित्वे पाणिहस्तकः । तरगिड दरगिड । इति पाणिहस्तकः (१७) नागबन्धो विपर्यासात्पुटयोः करघाततः ।। ८६७ ।। प्रत्येकं वा पुटद्वन्द्वे कराभ्यां ताडनादयम् । इति नागबन्धः (१८) तलेन हत्वा प्रहरेत्साङ्गुष्ठाङ्गुलिभिः क्रमात् ॥ ८६८ ।। पुटमेकैकपाणिश्चेद्भवेदवघटस्तदा । ततगिड गिड दगिटन गिनगिननगि । इत्यवघट: (१९) पुटमेकं निहन्यातां स्वस्तिके स्वस्तिकौ करौ ॥ ८६९ ।। तकिट तकिटतकि। इति स्वस्तिकः (२०) समं करतलाभ्यां तु पुटघातात्समग्रहः । तले केचिदिह पाहुरङ्गुष्ठागुलिवर्जिते ॥ ८७० ॥ तकिट किटतक । इति समग्रहः (२१) इत्येकविंशतिहस्तपाटाः। दक्षिगहस्तो वामतः, वामो दक्षिणत: तदा विषमपाणि: (१६) समपणिर्विरलागुलित्वे पाणिहस्तकः (१७) करयोविपर्यासात् कराघातात्पुटयोः प्रत्येक पुटद्वयताडनादयं नागबन्धः (१८) एकैकेन हस्ततलेन घातं कृत्वा अङ्गुष्ठसहिताङ्गुलीभिः क्रमात् यदा प्रहारं करोति तदा अवघट: (१९) स्वस्तिक Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy