SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः स्पृष्ट्वा विलम्ब्य द्वितीये न्यस्यते कम्पिते रहे । यदा भवति कैशिक्याः स्वस्थानं प्रथमं तदा ॥ ७७३ ।। तृतीयोऽस्याः स्वरो वंशे ग्रहो लक्ष्येषु दृश्यते । इति कैशिकी स्थायिनं द्विगुणं षड्ज द्रुतीकृत्य द्वितीयकम् ॥ ७७४ ॥ उक्त्वा द्वितीयतृतीयौ द्रुतीकृत्याधराधरम् । उदीर्य तं द्रुतीकृत्य द्वितीयं वादयेत्ततः ॥ ७७५ ।। तृतीयं द्विस्त्रिराहत्य स्थायिनि न्यस्यते यदा । ललितायास्तदा प्रोक्तं स्वस्थानं प्रथमं बुधैः ॥ ७७६ ॥ अस्यामपि स्वरो लक्ष्ये तृतीयो दृश्यते ग्रहः । इति ललिता इति भाषाद्वयम् गेयौ, ततस्तृतीयमीषद्गीत्वा पूर्वमुक्त्वा, तृतीयस्य स्पर्शानन्तरं द्वितीयं विलम्ब्य कम्पिते रहे समाप्तौ कैशिक्याः प्रथमं स्वस्थानम् ॥ ७७२, ७७३- ॥ इति कैशिकी (सु०) अथ ललितामाह-स्थायिनमिति । द्विगुणं षड्ज स्थायिनं शीघ्रमुच्चार्य, द्वितीयानन्तरं तृतीयद्वितीयावाशूञ्चार्य द्वितीयादधराधरं स्थायिपूर्वमुदीर्य तमेवाशु गीत्वा द्वितीयानन्तरं तृतीयं द्वित्रिवारं ताडयित्वा स्थायिनि समाप्तौ ललितायाः प्रथम स्वस्थानम् || -७७४-७७६ ॥ इति ललिता इति भाषाद्वयम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy