SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः मिथ्याप्रयोगबाहुल्यमेतद्गुणविपर्ययः । इष्टस्थानानवाप्तिश्च शिरसः कम्पनं तथा ।। ६६६ ॥ वांशिकस्येति दोषाः स्युर्वर्जनीयाः प्रयत्नतः । इति वांशिकदोषाः एकः स्याद्वांशिको मुख्यश्चत्वारोऽस्यानुयायिनः || ६६७ ।। वांशिकानामिति प्रायस्तज्ज्ञैर्वृन्दं निगद्यते । इति वांशिकवृन्दम् (क) अथ वांशिकदोषानाह - मिथ्याप्रयोगेत्यादि । मिथ्याप्रयोगेऽस्थाने गमकालापः । यथोक्तं प्राक् - • आलापो गमकालप्तिरक्षरैर्वर्जिता मता । सैव प्रयोगशब्देन शार्ङ्गदेवेन शब्दिता ॥ ' इति । ३६१ तस्य बाहुल्यं प्रचुरता । एतद्गुणविपयर्य इति । एतेषामङ्गुलीसारणाभ्यासादीनां गुणानां विपर्ययोऽन्यथाभावः ॥ ६६६- ॥ इति वांशिक दोषाः (क०) अथ वांशिकानां बृन्दमाह 46 (सु०) वांशिकदोषानाह - मिथ्येति । मिध्यारञ्जका ये प्रयोगाः पूर्वोक्त गुणव्यत्यासाः ॥ ६६६- ॥ इति वांशिकदोषाः (संगीतरत्नाकरे ४-३६०) - -एकः स्यादित्यादि । ६६७ ।। इति वांशिकवृन्दम Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy