SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५५ षष्ठो वाद्याध्यायः मन्द्रस्वरद्विराघाताद्धातुमाहुस्त्रिरुत्तरम् ।। १४२ ॥ इति त्रिरुत्तरः (१) विस्तारस्वरघातेन धातुस्बिरधरो भवेत् । इति त्रिरधर: (२) द्विरुत्तराधरान्तो द्विर्मन्द्रस्तारान्तगो भवेत् ।। १४३ ।। इति द्विरुत्तराधरान्तः (३) तारस्थानं द्विःप्रहत्य विदध्यान्मन्द्रमन्ततः । यदा तदा द्विरधरोत्तरान्तो धातुरुच्यते ॥ १४४ ।। इति द्विरधरोत्तरान्त: (४) उत्तरादिद्विरधरे मन्द्रतारो द्विरिष्यते । __ इत्युत्तरादिद्विरधरः (५) सकृत्तारोऽथ मन्द्रो द्विरधरादिद्विरुत्तरे ॥ १४५ ॥ इत्यधरादिद्विरुत्तरः (६) चत्वारो भेदा उक्ताः, समवाये चाष्टौ, तेषामन्वर्थनामत्वे प्रसिद्धत्वेऽपि बालबोधार्थ लक्षणं कथयाम इति । मन्द्रस्वराणां द्विरुच्चारणात् द्विरुत्तरो धातुः इति द्विरुत्तर: (१); तारस्थाने द्विराघातात् द्विरुच्चारणात् द्विरधरः इति द्विरधरः (२); आदौ तारमुच्चार्य अन्ते मन्द्रोच्चारणम् अधराद्युत्तरान्तकः इत्यधराद्युत्तरान्तकः (३); आदौ मन्द्रमुच्चार्य पश्चात्तारोच्चारणम् उत्तराद्यधरान्तकः इत्युत्तराद्यधरान्तकः (४); एते द्वि:प्रहारभवे संघातजे चत्वारो भेदाः ॥ -१३७-१४१- ॥ (सु०) मन्द्रेति । मन्द्रस्वराणां त्रिवारमुच्चारणात् त्रिरुत्तरो धातुः, इति त्रिरुत्तरः (१); त्रिवारं तारस्वराभिघातात् त्रिरधरः, इति बिरधरः (२); द्विमन्द्रस्वराघाते सकृत्तारे घाते द्विरुत्तराधरान्तः, इति द्विरुत्तराधरान्तः (३); तारस्थानं द्वि: प्रहृत्य मन्द्रस्य सकृद्धाते द्विरधरोत्तरान्तः, इति द्विरधरोत्तरान्तः (४); मन्द्रं सकृदुच्चार्य तारश्च द्विरुच्चारणे उत्तरादि द्विरधरः, इत्युत्तरादिद्विरधरः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy