SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४१ षष्ठो वाद्याध्यायः क्रमाद् द्रुतं नर्घातश्चतुर्भिर्नखकर्तरी । ___ इति नखकर्तरी (९) इति नव दक्षिणहस्तव्यापाराः स्फुरिते कम्पिता तन्त्रीपृष्ठलग्नेव सारणा ।। ७५ ॥ ___ इति स्फुरितः (१) मुहुः सारणया तन्त्रीघर्षणं खसितो मतः । इति खसितः (२) इति वामहस्तव्यापारद्वयम् तन्त्री लग्नाङ्गुष्ठपार्धा कर्तरीवच्च हन्यते ।। ७६ ॥ कनिष्ठासारणाभ्यां वा यत्रासौ घोष उच्यते । ___इति घोषः (१) दक्षिणानामया यत्र तन्त्रीरन्तनिहन्यते ॥ ७७ ।। वामस्य मध्यमाङ्गुल्या बहिस्तं रेफमूचिरे । इति रेफ: (२) ब्रुवते; इत्यवलेग्वः (१) तन्त्र्या अन्तश्चतसृभिरङ्गुलीभिः क्रमात् शीघ्रं ताडनं भ्रमरः; इति भ्रमर: (६) मध्यमानामिकाभ्यामगुलीभ्यां तन्त्र्या बहिर्घात: मंधित: ; इति संधित: (७) तर्जन्या: पार्श्व श्लिष्टायाः तन्त्र्या अनामिकया बहिः घात: हननं च्छिन्नः; इति छिन्नः (८) चतुर्भिः अङ्गुलीभिः क्रमात् नखैः घात: नखकर्तरी; इति नखकर्तरी (९) इति नव दक्षिणहस्तव्यापाराः ॥ -६९-७४-॥ (सु०) वामहस्तव्यापारद्वयं लक्षयति-स्फुरित इति । तन्त्र्या पृष्ठे लग्ना सारणा कम्पिता इव यत्र स स्फुरित: ; इति स्फुरित: (१) सारणया मुहुः पुनः पुनः, यत्र तन्त्र्याः वर्षणं स: खसितः ; इति खसित: (२) इति वामहस्तव्यापारद्वयम् । त्रयोदशविधमुभयहस्तव्यापारं लक्षयति-तन्त्रीति । यत्र तन्त्री हि; लनाङ्गुष्ठपार्था ; लग्नमङ्गुष्ठपार्श्व यस्याम्, एवंविधा ___31 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy