SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २४० संगीतरत्नाकरः घातः केवलया पातः, इति पात: (२) संलेखोऽन्तस्तया हतिः। इति संलेखः (३) अन्तर्मध्यमया घातमुल्लेखं संप्रचक्षिरे ॥ ७० ॥ ___ इत्युल्लेख: (४) अवलेखो मध्यमया स्यात्तन्त्रीताडनं बहिः । इत्यवळेख: (५) अगुल्यान्येऽन्ययाप्याहुरुल्लेखं चावलेखकम् ॥ ७१ ॥ सर्वाभिस्तिमृभिस्ताभ्यामथवेति च ते जगुः । अन्तर्बहिर्मुखौ घातौ तयोस्ते ब्रुवते क्रमात् ।। ७२ ।। इति मतान्तरेणोल्लेखावलेखौ भ्रमरोऽन्तःक्रमाच्छीघ्रं चतुरङ्गुलिताडनम् । इति भ्रमरः (१) मध्यमानामिकाभ्यां तु बहिर्घातोऽत्र संधितः ।। ७३ ॥ इति संधित: (७) तर्जनीपार्श्वलग्नायास्तन्या बहिरनामया। हननं छिन्नमाचष्टे श्रीमत्सोढलनन्दनः ।। ७४ ॥ इति च्छिन्नः (०) संलेखः ; इति संलेखः (३)। मध्यमया अगुल्या तद्वति अन्तर्मध्ये घातमुलेख: ; इत्युल्लेख: (४) । मध्यमया बहिस्तन्त्र्यास्ताडनमवलेख: ; इत्यवलेख: (१)। मतान्तरमाह-अगुल्येति । अन्योन्यसंश्लिष्टया अगुल्या उल्लेखोवलेखको कार्यावित्यन्ये आचार्या आहुः । अथवेति । त एव विकल्पेन सर्वाभिरगुलीभिः तिसृभिर्वाभ्यां वा उल्लेखावलेखको कार्यावित्याहुः । तयोः उल्लेखावलेखयो: क्रमात् अन्तर्बहिर्मुखौ घातौ, उल्लेखे अन्तर्मुखः, अवलेखे बहिर्मुख इत्यन्ये आचार्या Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy