SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ तत्र विस्तारजा धातवः . करणधातवः आविधातवः व्यञ्जनधातवः धात्वाश्रिता वृत्तयः वृत्तौ प्रसक्तानां तत्त्वादीनां सामान्यलक्षणम् तेषां भेदाः . तत्राश्रावणालक्षणम् आरम्भविधिः वक्त्रपाणिः संखोटना . परिघट्टना . मार्गासारितम् लीलाकृतम् . त्रिविधानामासारितानां लक्षणम् आलापिनीलक्षणम् . तस्या वादनप्रकारः . किंनर्याः विभाग: देशीप्रसिद्धाः किंनर्यः तत्र बृहती किंनरी मध्यमा किंनरी लघ्वी किंनरी देशीप्रसिद्धानां केषांचिद्रागाणां किंनयाँ वादनक्रमकथनम् तत्र मध्यमादिः बङ्गाल: . . पुटाकाः २५२-२५६ २५६, २५७ २५७, २५८ २५९-२६१ . २६२ २६३, २६४ . २६५ २६६-२७० २७१, २७२ २७३, २७४ २७४-२७६ २७६, २७७ • २७८ २७९, २८० २८१ . २८२ २८३, २८४ २८४-२८८ २८८-२९५ २८८-२९२ २९२-२९४ २९५, २९६ २९६-३१४ . २९६ २९७-३०२ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy