SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ x पुटाकाः २१८ २१९, २२० २२१ लघुमेरो: परपङ्क्तीनां नष्टनिरूपणम् . गुरुमेर्वध:पङ्क्तिपरपड्कृत्योर्नष्टनिरूपणम् प्लुतमेरुनष्टम् प्लुतमेरुपरपङ्क्तिनष्टम् . मेस्त्रयोद्दिष्टलक्षणम् .. . २२२ वाद्याध्यायः . २२३ २२५-४९९ . २२५ . २२७ २२८-३१८ . २२८ • २२९ . . " . . २३० . २३१ मङ्गलाचरणम् पूर्वाध्यायेन सह सङ्गतिनिरूपणम् । (१) ततवाद्यानि . . ततवाद्यस्य सामान्यलक्षणम् श्रुतिस्वरवीणाभेदेन तस्य द्वैविध्यनिरूपणम् तत्र स्वरवीणाभेदाः . . सुषिरावनद्धधनवाद्यानामुद्देशः . शुष्कादिभेदेन वाद्यस्य चातुर्विध्योपपादनम् वाद्यस्येश्वरकर्तृत्वसमर्थनम् एकतन्त्रीलक्षणम् . सारणाभेदाः वीणावादने करयोापारा: - तेषां विभागाः सकलनिष्कल भेदेन वाद्यस्य द्वैविध्यनिरूपणम् वाद्यनिरूपणप्रयोजनकथनम् नकुलादिपञ्चवीणालक्षणम् रूपादिकरणानां निरूपणम् चतुस्त्रिंशाद्धातूनामुद्देशः , २३३-२३७ . २३८ २३९-२४३ २४४-२४६ २४६, २४७ . २४८ २४९, २५० . २५१ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy