SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः १२३ सुमुखीकण्डिका पश्चात्सुनन्दा संगतादिमा । ज्येष्ठतालेन चेज्ज्येष्ठासारिताभासकं तथा ॥ २१४ ॥ SS SS SS SS SS SS Sass अस्य प्रस्तारः-आनिविश आनिविष आनिविप्र आनिविश SS SS SS SS SS SS SS SS SS SS SS SS आनिविन आनिविश आनिविता आनिविता आनिविता आनिविश आनिर्षि आनिविर्स आनिवि अनिविश अनिविता आनिविभ SSSS आनिविसं । आदावष्टकलमुपोहनं प्राग्वत् ॥ इति ज्येष्ठासारिताभासं वर्धमानम् । इति चतुर्विधमासारिताभासं वर्धमानम् (क०) सुमुखीत्यादि । आदिमा; विशाला। एवं चतसृषु कण्डिकासु पञ्चषष्टिः कला भवन्ति । ज्येष्ठतालेनेति । ज्येष्ठसारिते यस्ताल उक्तः चतुप्कलोक्त स्त्रिरावृत्त आदौ त्यक्तसप्तकल: तेनात्र प्रयोगः कृतश्चेत् तदा ज्येष्ठासारिताभासं वर्धमानम् ॥ २१४ ॥ (सु०) सुमुखीति । सुमुखीकण्डिका पश्चात् गीयते ; संगता सुनन्दा च आदौ, ज्येष्ठासारिते यस्ताल उक्तः चतुष्कलोत्तरः त्रिरावृत्त आदौ त्यक्तसप्तकल: तेनात्र प्रयोगः कृतश्चेत् तदा ज्येष्ठासारिताभासं वर्धमानम् ॥ २१४ ॥ ___इति चतुर्विधमासारिताभासं वर्धमानम् (क०) अस्य ; ज्येष्ठासारिताभासस्य प्रस्तारो यथा-ज्येष्ठासारितप्रस्तारवल्लिखेत् । आदावष्टकलमुपोहनं प्राग्वत् । इति ज्येष्ठासारिताभासं वर्धमानम् इति चतुर्विधमासारिताभासं वर्धमानम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy