SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः ज्येष्ठासारिते तूत्तरास्त्रयः। चतुष्कला स्युस्तेष्वाघे त्यजेत्सप्तादिमाः कलाः ।। १८६ ॥ SS SS SS SS SS SS SS SS अस्य प्रस्तारः-आनिविप्र आताविश आनिविता आनिविश, SSSSSSSS SSSSSSSS आताविप आनिविसं ॥ इदमन्त्यखण्डं ज्ञेयम् ।। आनिविप्र आताविश SS SS SS SS SS SS SS S Ş SEE SEES आनिवित आनिविश आताविप्र आनिविसं आनिविस आनिविश SSSSSSSS आताविप्र आनिविसं॥ इति ज्येष्ठासारितम् अथ ज्येष्ठासारितं लक्षयति-ज्येष्ठासारितेत्यादि। त्रयः चतुष्कलाः उत्तरा स्युः । तेषु ; उत्तरेषु आये प्रथमे षपितापुत्रके । आदिमाः सप्त कलास्त्यजेदिति । चतुष्कलषपितापुत्रकोक्तासु कलासु आद्याः सप्त आनिविप्राताविसान् परित्यज्य शम्यादिकलाः प्रयुञ्जीतेत्यर्थः ॥ -१८६ ।। ___ अस्य : ज्येष्ठासारितस्य प्रस्तारो यथा--आदौ द्वितीयपादभागस्थमन्तिमं गुरुमेकं लिखेत् । ततः चतुष्कलेषु चतुषु पादभागेषु षोडश गुरून् लिखेत् । एवं सप्तदशानामधः, शमानिविता आताविश आताविप्र आनिविसमित्येतान् लिखेत् । एवं चतुष्कलः प्रथमः षट्पितापुत्रकः । ततोऽपि चतुष्कलौ द्वौ पितापुत्रको सकलौ लिखेत् ॥ इति ज्येष्ठासारितम् ज्येष्ठासारितं लक्षयति-ज्येष्ठासारितेति | ज्येष्ठासारिते ; चतुष्कलाः त्रयश्च उत्तराः षपितापुत्रकाः स्युः । तेषु आद्ये षपितापुत्रके आद्याः सप्तकला हातव्याः ॥ -१८६ ॥ इति ज्येष्ठासारितम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy