SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः SSSSSS SSSSSS संता शता शता ।। इति वेणी ।। संता शता शता ॥ इति प्रवेणी॥ SS SS SS SS SS S निता निश ताप निसं ।। इति वा वेणी ॥ एवमेव प्रवेणी ॥ ततो मतान्तरेण प्रवेण्यनन्तरमुपवर्तनम् - संता शत शत ॥ इत्युपवर्तनम् ।। आनि विता; आनि विश, तानि विस ॥ इति पदोत्तरार्धतालेनोपपातः ॥ निप्र ताश निता शनि शता प्रनिस ॥ इति विकलेनोत्तरेण वोपपातः ॥ संता शता शता ।। इत्यन्ताहरणम् ॥ ततः पाक्षिकान्तो ज्ञेयः । स च सप्ताङ्गे युग्मोऽयुग्मश्चेति द्विविधः कर्तव्यः । द्वादशाङ्गे तु युग्मोऽयुग्मो मिश्रश्चेति त्रिविधः ।। इत्योवेणकम् लिखेत् । इति प्रतिपादः । ततो यथाक्षरोणोत्तरेण शीर्षकं लिखेत् । ततो द्वादश गुरून् सद्विकलपादभागविभागं लिखित्वा तदधो निशनितानितानिशताप्रनिसमित्येतान् लिखेत् । इति माषघातः । ततो यथाक्षरोत्तरेणोपवर्तनं लिग्वेत् । इत्युपवर्तनम् । ततस्तेनैव तालेन संधिं लिखेत् । इति संधिः । ततोऽष्ट गुरून् लिखित्वा तदधो निशशशताशतासमित्येतान् लिखेत् । इति चतुरश्रम् । ततो यथाक्षरोत्तरेण वज्रं लिखेत् । इति वज्रम् । ततो द्वादश गुरून् लिखित्वा तदधो निशशशशताताशशतासमित्येतान् लिखेत् । अथवा दश गुरून् लिखित्वा तदधो निशशताताशताशतासमित्येतान् लिखेत् । ___ इति संपिष्टकम (क०) ततो यथाक्षरेणोत्तरेण वेणी तेनैव प्रवेणी च लिखेत । अथवा द्विकलोत्तरेण वेणीप्रवेण्यौ लिखेत । यद्वा यथाक्षरद्विकलाभ्यां Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy