SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ९४ संगीतरत्नाकरः अस्य प्रस्तार: आनि विष आनि विष आनि विश आनि विर्ता । आता विश आनि विश ।। इति पादः। एवमेव प्रतिपादः ।। पदोत्तरार्ध वा प्रतिपादो यथा--गीतिः ; sssssss SSS इति प्रतिपादः । संता शत शत ॥ शीर्षकम ॥ निता SSSSSS तानि विसं आनि विश आता विश । इति प्रतिपादः। SS SS SS श निता ताश ताम SS SS SS SS SS SS निसं ।। माषघातः ॥ संता शता शता । इत्युपवर्तनम् ॥ संता शता S.S SS SS SS SS SS SS शता ॥ इति संधिः ॥ निश शश शता तास ॥ चतुरश्रः ।। संता शता SS SS SS SS SS SS SS शता ॥ इति वचम् || निश शश शता ताता शश तासं ॥ इति सप्ताङ्ग SS SS SS SS SS SS निश शता ताश ताश ताता शस ।। SS SS SS SS SS SS SS संता शता शता ।। इति द्वादशकलं संपिष्टकम् ॥ निश शता, ताश ताश SS SS SS SS SS ताता शसं ॥ संता शता शता ।। इति द्वादशकलं संपिष्टकम् । संपिष्टकानन्तरमुपवर्तनं वा ॥ (क०) अस्य ; ओवेणकस्य प्रस्तारो यथा-~सचतुष्कलपादभागविभागं चतुर्विशतिं गुरून् लिखित्वा, तदध आनिविप्रान्, पुनः आनिविप्रान् , आनिविशान् , आनिवितान् , आनिविशान् , आनिविसमित्येतांश्च क्रमेण लिखेत । इति पादः । तत एवमेव प्रतिपादः। पादोत्तरार्धे वा प्रतिपादः । यथा द्वादश गुरून् लिखित्वा तदधः पूर्वोक्तान् आनिवितादीन् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy