SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः SSS SSS SSSSSS निविश निविता विशता शतासं । मात्रा १ ॥ SS SS SS SS SS SS SS SS SS SS SS आनिविश आनिविता आनिविता आनिविसं निविश निविता SSSSSS निशता शतास । इत्युल्लोप्यककलाप्रयोगः । शून्यकलाचतुष्कलानन्तरवैहाहसरूपम् । चतुष्कला मात्रा। SS SS SS SS SS SS SS SS आनिविश आनिविता आशाविता आनिविसं । शाखा ॥ निविश निविता निशता शतासं । एवमेव पदान्तरनिर्मिता प्रतिशखा । ततः संहरणाख्यमन्ताहरणम् ।। इत्यन्ताहरणमुल्लोप्यकम् (क०) अथवा मात्रानन्तरं वैहायसे सविच्छेदं गुरुत्रयचतुष्कं लिखित्वा तदधो निविशान् निवितान् निशतान् शतासांश्च लिखेत् । अथवा कलाप्रयोगशून्यकलाचतुष्कलानन्तरं वैहायसं कुर्यात् । इति वैहायसान्तमुल्लोप्यकम् । अथवा वैहायसानन्तरं यथाक्षरोत्तरेणान्ताहरणं लिखेत् । इत्यन्ताहरणमुल्लोप्यकम् ॥ अथ युग्मस्यान्तस्यायुग्मस्य च त्रयो भेदाः; स्थितं, प्रवृत्तं, महाजनिकं चेति । तत्र युग्मस्थितान्तमुल्लोप्यकं यथा SI SS IS संता शता शता । इदमेव वैहायसम् । SS SS SS SS SS SS SS चतुष्कलमात्रा-आनिविश आनिविता आशाविता आनिविसं । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy