SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रस्तारः SS IIS शता शता सं । इत्येककलोप्यकमात्रा । पश्चमस्तालाध्यायः SS SS SS SS निशा निता शता निसं । इति द्विकलमात्रा | चतुष्कलमात्रा | SS SS SS S S SS SS SS S आनि विश आनि विता आशा विता आनि विसं । इति ७७ इति मात्रामात्र मुल्लोप्यकम् (क० ) अस्य प्रस्तारो यथा - गुरुद्वयं लघुद्वयं गुरुं च लिखित्वा तदधः शताशतासान् लिखेत । इत्येककलोल्लोप्यकमात्रा । ततः सविच्छेदं गुरुचतुष्टयद्वयं लिखित्वा तदधो निशनितान् शतानिसांश्च लिखे । इति द्विकलोल्लोप्यकमात्रा । ततः सविच्छेदं गुरुचतुष्कचतुष्टयं लिखित्वा तदधस्तात् आनिविशान्, आशावितान्, आनिविसांश्च क्रमेण लिखेत् । इति चतुष्कलोल्लोप्यकमात्रा ॥ इति मात्रामात्र मुल्लोप्यकम चतुष्कलमुल्लोष्यकम् | , SS SS SS SS SS SS SS SS आनि विश आनि विता आश विता आनि विसं । वैहायसान्तं SS SS SS SS SS SS S S निविश आनि वितानि विता आनि विसं । चतुर्मात्रामात्रप्रयोगशून्यचतुष्कला । SS SS SS SS SS SS SS SS आनि विश आनि विता आश विता आनि विसं । चतुष्कलान्त मुल्लोप्यकम् । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy