SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ री मा द्वितीयो रागविवेकाध्यायः ६. धा पनि धा धा धा मा ना थं गं गा ७. धा पम गरि मां धप धा स रिस लि ल ८.. नी धा धप धनि धा मा धप मा। पा पा इत्याक्षिप्तिका। इति मिन्नपश्चमः । वराटी धांशा षड्जग्रहन्यासा ममन्द्रा तारधैवता ॥ ८॥ समेतरस्वरा गेया शृङ्गारे शाङ्गिसंमता । इति वराटी। पञ्चमषाडवः मध्यमग्रामसंबन्धो धैवत्यार्षभिकोद्भवः ॥ ८६ ॥ रिन्यासांशग्रहः कापि मान्तः पञ्चमषाडवः । विलसत्काकलीकोऽपि कलोपनतयान्वितः॥ ८७॥ (सं०) वराटी लक्षयति-वराटीति । धैवतोऽशो यस्यां सा | मध्यमो मन्द्रो यस्यां सा ममन्द्रा। मध्यमधैवताभ्यामितरे स्वरा: समा यस्यां सा तथा ॥ ८५-८६ ॥ (क०) गुर्जरीजनकस्य पञ्चमषाडवस्य लक्षणे 'रिन्यासांशग्रहः कापि मान्तः' इति । अयमर्थः--ऋषभस्य ग्रहांशत्वे तस्यैव न्यासत्वं कापीति । तत्र प्रयोगवशान्मध्यमांशो भवति । तदा मान्तो मध्यमन्यासः Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy