SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः [प्रकरणम् मालवकैशिकः कैशिकीजातिजः षड्जग्रहांशान्तोऽल्पधैवतः। सकाकलीकः षड्जादिमूर्छनारोहिवर्णवान् ।। ७१॥ प्रसन्नमध्यालंकारो वीरे रौद्रेऽद्भुते रसे । विप्रलम्भे प्रयोक्तव्यः शिशिरे प्रहरेऽन्तिमे ॥७२॥ दिनस्य केशवप्रीत्यै मालवश्रीस्तदुद्भवा। सासपामामामारीसनीसासरी मापासां नीनीरीरिसारिपामासनिसां । सनिरीरिपासनीसामगामापासनीसासनिपापनी सधनीपापनीनीनीरीपापनी मां मां गंगरीरीसासनिनिपापगामापाधनिससनिपममामगमपपम - गागरिरिरि मससससम रीरिरिपममममनिपापप सनीनीरीरिसरिमपनिपपसनी सांपापानीसपनिपपसनि सानीससनिसनिसनि सपपनीपनिगगनीपपनिगंगंगंमरिरिमससंमगगरिरिपरिपपनीपपसनी सांसांनीनीमसनीसनिससनिसंसपापानीससनिसनिसंसंनिरीरीपा पानीससनिमम गरिरिससनिनि पनिपमगमगपमगमगरिससरिमपनिपापसनिसां सां गाममागाममगमगमगममगमा गपपगपगनिनिगमगपपगमगसां । सससधनिपमा सस निसनिरिरिससमगमा गपमगगरिमासससधनीपानि पगमगपगममगरिमा। समगरिपपनि पपसनि पमगम __ (सं०) मालबकैशिकं लक्षयति-अथ मालवकैशिक इति । षड़जस्वर एव ग्रहोंऽशो न्यासश्च यस्य | काकल्या युक्तः सकाकलीकः । काकलिशब्द इन्नन्तः । ङीषन्तोऽप्यत्र प्रयुज्यते ॥ ७१-७३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy