SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५९ द्वितीयो रागविवेकाध्यायः ७. मा मा पा धस रिग सा धनि पम हृ द या भृशं ८. पा धा पा धप मा मा मा मा -इत्याक्षिप्तिका। इति भम्माणपश्चमः । नर्तः मध्यमापञ्चमीजातो नहॊशग्रहपञ्चमः ॥ ६२ ।। मन्यासः काकलीयुक्तः पञ्चमादिकमूर्छनः। गाल्पः प्रसन्नमध्येन भूष्यः संचारिवर्णभाक् ॥६॥ धीरैरुद्भटचारीकमण्डलाजी प्रयुज्यते । हास्यशृङ्गारयोरेष रसयोः कश्यपोदितः ॥ ६४ ॥ धैवतीमपि तद्धेतुं दुर्गाशक्तिरभाषत । पापसा मगामापापगामा नीधापापमानीनी सांस सागा सानि धनी नीनी । नि निध धमपध ममगा गसा समं मगा गनी निनि धधप पधममगामा-इत्यालापः । __ पापमगापा (पञ्चम) ससगगं निनिधापा (पञ्चम) नीनीधा (षड्ज) सनिनिध सनी धापा मापा पमगा गनिनि पधनि गम गम पामधाममामा-इति करणम् । (सं०) नर्तगगं लक्षयति-मध्यमेति। संचारिणं वर्ण भजतीति संवारिवर्णभाक् । उद्भटान्युत्कटानि चार्यो मण्डलानि च यस्यामाजौ संग्रामे । मण्डलानि नृत्ताध्याये वक्ष्यन्ते । दुर्गाशक्तिमतेन धैवत्यप्येतस्य कारणम् ॥६२-६५॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy