SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ २] द्वितीयो रागविवेकाध्यायः ४. रिम गस धम धनि पा लि ले स रः स पम धम सा सा सा वि धु नो ६. निध सा यु ग इति मालवपञ्चमः । ति प सा सा सा री गा लं 可免 पापा पा गा सा निध क्ष ५३ न रें नि ७. धा मा रिग सा निध सा पा हं सो ज ८. मरि गम धस निध पा पा पा पा प्रि या वि रहे -इत्याक्षिप्तिका । मा द्र मा रूपसाधारः जातो नैषादिनीषड्जमध्यमाभ्यां ग्रहांशसः ॥ ५५ ॥ मन्यासो रूपसाधारोऽल्परिपः काकलीयुतः । प्रसन्नमध्यालंकारः पूर्णः षड्जादिमूर्छनः || ५६ ॥ अवरोहिणि वर्णे स्याद्वीरे रौद्रेऽद्भुते रसे । प्रयोज्यो वीरकरुणे सवितुः प्रीतये सदा ॥ ५७ ॥ (सं०) रूपसाधारं लक्षयति - जात इति । ग्रहोंऽशश्च सः षड्जो यस्य । मो मध्यमो न्यासो यस्य । अल्पौ रिपौ ऋषभपञ्चमौ यस्मिन् सोऽल्परिपः ।। ५५–५७॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy