SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४८ [प्रकरणम् संगीतरत्नाकरः नी धा सा सा 64 可m h何可信可 ६. + पा धा मा गा री अ सो री गा सा नी 64 ८. मा ळं पा धा सा री गा मा गं ध सी अ -इत्याक्षिप्तिका। इति वेसरपाडवः। बोट्टः बोहः स्यात्पश्चमीषड्जमध्यमाभ्यां ग्रहांशपः॥२०॥ मान्तोऽल्पगः काकलिमान् पञ्चमादिकमूर्छनः । आरोहिणि प्रसन्नान्तालंकृतः सकलस्वरः ।। ५१ ।। अन्त्येऽहः प्रहरे गेयो हास्यशृङ्गारयोः स्मृतः।। उत्सवे विनियोक्तव्यो भवानीपतिवल्लभः ॥ ५२ ।। (सं०) बोडे लक्षयति-बोट्टः स्यादिति । ग्रहोंऽशश्च पः पञ्चमो यस्य । मो मध्यमोऽन्तो न्यासो यस्य । अल्पो गो गान्धारो यस्मिन् । काकलिविद्यते यस्मिन् स काकलिमान् । सकलस्वरः पूर्णः ॥ ५०-५२ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy