SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २] ६. 9. ८. द्वितीयो रागविवेकाध्यायः मा धा सा सा नी धा सा सा र ण ग गा सा सनि चः स मा ला श सां सां मा मग री ता पा तु धा सा पा धा मग मा मा मा दा गं गा -इत्याक्षिप्तिका । इति गौडकैशिकमध्यमः । 의 1 सौरि० 6 ४१ गौडपचमः धग्रहो धैवतीषड्जमध्यमाजातिसंभवः ॥ ४२ ॥ धांशो मान्तस्तथा गौडपञ्चमः पञ्चमोज्ज्ञितः । काकल्यन्तरसंयुक्तो धैवतादिकमूर्च्छनः ॥ ४३ ॥ प्रसन्नमध्येनारोहिवर्णः 'शौरिस्मरप्रियः । भयानके च बीभत्से विप्रलम्भे रसे भवेत् ॥ ४४ ॥ उद्भटे नटने गेयो ग्रीष्मेऽह्नो मध्ययामयोः । धामा धधमधधधनिधनिध धधनिधनिधसरिगगरिaftaraधनिधनिधधमगममगामाम ( धैवत) धधधधध (सं०) गौडपञ्चमं लक्षयति - धग्रह इति । धैवतो ग्रहस्वरो यस्य । धैवतोऽशो यस्य । मान्तो मध्यमन्यासः । पञ्चमेनोज्झितो हीन: ; षाडव इत्यर्थः । शौरिस्मरप्रियः, शौरेर्विष्णोः स्मरस्य च प्रिय: ; सौरेः शनैश्चरस्य वा । उद्भटे नटने मण्डलादौ ॥ ४२-४५ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy