SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [प्रकरणम् सा त सा भो BFE + +ERF IT धास ८. धा नी गा मा पा पा पा पा मोस्तु ते -इत्याक्षिप्तिका। इति शुद्धकैशिकः ॥ भिन्नकैशिकमध्यमः षड्जमध्यमिकोत्पन्नो भिन्नकैशिकमध्यमः । षड्जग्रहांशो मन्यासो मन्द्रसान्तोऽथवा भवेत् ॥३३॥ षड्जादिमूर्छनः पूर्णः संचारिणि सकाकली। प्रसन्नादियुतो दानवीरे रौद्रेऽद्भुते रसे ॥ ३४ ॥ दिनस्य प्रथमे यामे प्रयोज्यः सोमदैवतः। सां निधा सामां। मम धम मम धम गामाधाधा नीधा सस सां गां माधानीधा सां सां धमा मगा स (सं.) भिन्नकैशिकमध्यमं लक्षयति-षड्जमध्य मिकेति । मन्यासो मध्यमन्यासः ; अथवा मन्द्रषड्जन्यास: । संचारिणि वर्णे प्रसन्नादिनालंकारेण युक्तः ॥३३-३५ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy