SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २. नी धा धि प री संगीतरनाकरः [प्रकरणम् पा पा री री गा धा तिः प रि क र सा सा सा सा सा सा 에속 4 1 अ गा धनि नी नी नी भ र णः धा धा गा गरि सा सा ज च म प ट नि पा पा री री पा पा स नः श शां क नी धा नी सा सा सा सा रिसरि 4 씤 4. ANA ८. पा धा निध पा 4.44 मां मां मां मां इत्याक्षिप्तिका। शुद्धकैशिकः कार्मारव्याश्च कैशिक्याः संजातः शुद्धकैशिकः ॥३०॥ तारषड्जग्रहांशश्च पश्चमान्तः सकाकली। सावरोहिप्रसन्नान्तः पूर्णः षड्जादिमूर्छनः ॥ ३१ ॥ वीररौद्राद्भतरसः शिशिरे भौमवल्लभः। गेयो निर्वहणे यामे प्रथमेऽहो मनीषिभिः ॥ ३२ ॥ (क०) इतः प्रभृत्यशेषाणि रागलक्षणानि निगदेनैव व्याख्यातानि । किंतु केपांचिदुद्दशलक्षणयोः कचिल्लक्षणेषु च विरोधः प्रतीयते । सोऽपि Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy