SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः [प्रकरणम् ५. धा धा सा धा सा री गा सा ग ग न त ल स री गा पा पा पा पा 4 4 मा धा मा सा सा सा णो ज य पा धा निध पा मा पा 4444 역 2 ॐ -इत्याक्षिप्तिका। इति शुद्धसाधारितः । (४) । पञ्चम्यां मध्ये धधसधसरिगसा अष्टौ ; गगनतलसकलेत्यक्षराणि (५)। षष्ठयां मध्ये रिगो द्वौ ; पाः षट् ; विलुलितसहस्रत्यक्षराणि; उपान्त्यः शेषः (६) । सप्तम्यां मध्ये धमधमाश्चत्वारः; साश्चत्वारः ; किरणो जयतु इत्यक्षराणि ; तृतीयोपान्त्यौ शेषौ (७) । अष्टम्यां मध्ये पधौ द्वौ ; निधावेकः ; पमपास्त्रयः ; मौ द्वौ ; भानुरिति प्रथमपञ्चमयोरक्षरे ; तच्छेषा इतरे (८)। उदयगिरिशिखरशेखरतुरगखुरक्षतविभिन्नघनतिमिरः । गगनतलसकलविललितसहस्रकिरणो जयतु भानुः ।। शुद्धादिरागलक्षणम् एवमेवोक्तरीत्या वक्ष्यमाणानां रागाणामपि प्रस्तारो मूलत एवावगन्तव्यः । ग्रन्थविस्तरभयादस्माभिः प्रस्तारा न प्रदर्श्यन्ते । एतेषां शुद्धादिरागभेदानां मतङ्गोक्तानि लक्षणानि संक्षिप्य प्रदर्श्यन्ते । तद्यथा ; शुद्धानां तावत् "अनपेक्ष्यान्यजातीय स्वजातिमनुवर्तकाः । स्वजात्युद्दयोतकाश्चैव ते शुद्धाः परिकीर्तिताः ॥" Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy