SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३९८ संगीतरनाकर: आकरः १३८ कला. १३८ ,, १३६ १३८ १३३ १३९ १३५ ,, १३८ १३३ १३९ १३५ १३६ १३८ १३२ १३८ १३२ १३५, १३६ १३८ १३४ १३५, १३६ १३८ रिधत्यक्ता च हिन्दोल रिधयोः समयोर्युक्ता रिनिसंवादिनी भाषा रिन्यासा ककुमे भाषा रिन्योश्च रिमयोश्चैव रिपयोः सपयोर्यस्यां रिपसंवादिनी धान्ता रिमतारा माङ्गली स्यात् रिमयोः समयोर्युक्तं रिमयोः समयोर्युक्ता रिमसंवादिनी भाषा रिहीना टक्कजा भाषा रिहीना तारगान्धार रिहीना निग्रहा धांश रिहीना मन्द्रसा माप रीतिर्नाम गुणाश्लिष्ट रूपस्य चात्ममात्राणां लक्ष्मैतत्सप्त गणाः लक्ष्यलक्षणसंयुक्तं ललितैरक्षरैर्युकं लाटी समासानुप्रास वराटीललिताभ्यां च वोँ मेलापकाभोगी वर्णसाम्यमनुप्रासः वसन्ति यत्र स ज्ञेयः वाड्मनःकायजा चेष्टा विक्रुष्टं नाम तगीतम् विद्धि बुद्धिपूर्वक , १३५ ,, १४० " १३० २३१ १९. २८१, २९०, २९३ १८ २०९ प्र. रु. २.२७ पद. ४-१-३ वृ. र. ३.. AN २३१ २११ २१५ २१० २३० औमा २० सं स. २४ का. प्र. ९-७९ सं. स. २३ सं. र. ७-११११ सं. स. हला. ७-२३ . Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy