SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका ३८१ पुटसंख्या पुटसंख्या १०४ २८० २९० २७८ ३३७ २६२ ३३७ م १२५ م १०९ स्वरमग्रिममाहत्य १६९ हतस्वरवराटी च स्वरस्य कम्पो गमकः , . हतस्वरा धमन्द्रा स्वरहीनं तदित्यन्ये ३०१ हयलीलेन तालेन स्वराः षड्जादयस्तेषां २०७ हरिणी चाथ चक्राख्या स्वराणां नमनादुक्तः १७. हरिश्च हरिणी हस्ती स्वरादेरादिविन्यास २७० हषोत्कर्पप्रदश्वार: स्वराद्यकरणस्येव २५९ हास्यशृङ्गारकरुणेषु स्वरान्तः श्रीविलास: स्यात् ३११ हास्यशृङ्गारयोरेषः स्वरान्तरस्य रागे स्यात् १७६ हास्यशृङ्गारयोहसः स्वराभिव्यक्तिसंयुक्ताः २०७ हास्ये द्वितीयतालेन स्वरः पदैश्च बद्धं यत् २५३ हिन्दोलको रिधत्यक्तः खरैः पदैस्तु विरुदैः २८१ हिन्दोलभाषा गौडी स्यात् स्वरैः पाटैः पदैरुक्तः ३२२ हिन्दोलभाषा छेवाटी स्वरैः पाटै: पदैस्तेनैः २६९, ३१९ हिन्दोले पिञ्जरी भाषा स्वरैः पाटैश्च बिरुदैः ३१९ हिन्दोलोऽष्टौ वेसरास्ते स्वरैः सकरपाटैर्यत् २५३ हीनो वेगविलम्बाभ्यां स्वरैः सतेनकैर्यत्तु , हुडुक्कपाटैस्तदनु स्वरैः सहस्तपाटेस्तु , हुडुक्का डमरू रुमा स्वरैरेकोऽन्यः प्रयोगः २९४ हृदयंगमहुंकार स्वरैर्मुरजपाटैर्यत् २५३ हृद्यशब्द: सुशारीर: स्वस्थानं तदपस्थान १७८ हृद्या कण्ठ्या शिरस्या च स्वस्थानः सा चतुर्भिः स्यात् १९२ हृष्यकामूर्छनोपेतः हेमन्ते प्रथमे यामे ह्रस्वः शिथिलगाढश्च हंसी वधूरिति प्रोक्ता २९. हवः स्तोकः परौ द्वौ तु हकारौकारयोगेण م م م م १९९ १६९ १५३ १७५ ११० ७१ १८६ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy