SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका पुटसंख्या पुटसंख्या १० اس اس اس ३३३ २३० २३१ १८७ १९९ ४६, १२९ २७५ समानो मधुर: सान्द्रः समानोऽल्पाक्षरध्वानः समालंकारसंख्या च समेतरस्वरा गेया समेतरस्वरा मन्द्र समे षोडश मात्राः स्युः सरल: कोमलो रक्तः सर्वक्रतुफलं तस्य सर्वमन्त्रमयी ह्येषा सर्वस्थानोत्थगमकेषु सर्वेषामपि रागाणां सर्वेषु रासकेष्वेषु सविलासास्ति गीतस्य सविसर्गो व्यञ्जनान्त: स शुद्धैमिश्रितैः पाटैः सशृङ्गारे पुष्पसारः ससौवीरी मध्यमे तु स स्यादपस्वराभासः स स्वरार्थो द्विधा शुद्धः सांशग्रहान्ता माने स्यात् सांशग्रहान्ता सौराष्ट्री सा गीतालप्तिसंबन्ध सा चास्माभिः पुरा प्रोक्ता सा त्वन्यरागकाकुर्या सादृश्यशून्ययोरंश: सा देशकाकुर्या रागे सा द्विधा गदिता राग सा द्विधा छन्दस: पूर्त्या २२. साधारणीति शुद्धा स्यात् २११ साधारणो निराधारः २५८ साधारिता च गान्धारी ७५ सानुप्रासैस्त्रिभिः खण्डै: ७० सा भवेत् त्रिविधा शुद्धा ३१४ सामवेदोद्भवा पीता १७८ साम्ये तु मिश्रनामैव ३३८ सारङ्गथालापिनीत्यादे: ३०३ सारसो भ्रमरो हंसः १.४ सारोहिसप्रसन्नान्त: १८ सारोही सप्रसन्नादिः ३४१ सार्थकैरर्थहीनैश्च १७६ सार्वभौमोत्सवे गेय: २२४ सावरोहिप्रसन्नान्त: २७५ सा वसन्तोत्सवे गेया २६२ सावित्री पावनी वात ८ सा स्याद्सुमती यस्यां १८५ सिंहलीलेन तालेन २८७ सितं मदनदेवत्यं ९८ सिरालभालवदन १२. सुकराभास इत्युक्तः १७५ सुकुमारं कण्ठभवं २०४ सुकुमारो वर्णनाद १७६ सुखदास्तु सुखस्य स्युः १७७ सुदर्शन: स्वराङ्कश्री १७६ सुदेशिको विदग्धानां १८८ सुरक्तं वल्लकीवंश ३२७ सुरनाथ: समुद्रश्च ३२६ २३६ २४० ३१९ २७१ १५७ १८५ ३४७ २२३ १८४ २१४ १८२ २७८ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy