SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका पुटसंख्या पुटसंख्या डोम्बक्री सावरी वेला दालच्छायायन्त्रवाद्य ढालशब्दोत्थयन्त्रोत्थ दालो मुक्ताफलस्येव ढोलरी नाम सा प्रोक्ता ३३६ २१३ २५० १८५ २०४ ३३१ २०७ २०६ २२४ ततस्तद्वत् खराः पाटा: ततस्य कुतपो ज्ञेयः ततस्य चावनद्धस्य ततो द्विखण्ड आभोगः १८७ ततोऽन्ये विप्रकीर्णास्तान् तत्तल्लक्ष्मयुतस्तासु १७४ तत्प्राधान्येन ये गीताः ३३३ तत्र गान्धर्वमुक्तं प्राक् तत्र च प्रतिमण्ठेन तत्र तेनपदे नेत्रे ३३८ तत्र पूर्वप्रसिद्धानां २९६ तत्र मेलापकाभोगौ १६. तत्र वर्णगणैर्जाता ७. तत्र वर्णगणो वर्णैः ९१ तत्रादौ ग्रामरागाणां ८९ तत्रान्त्या वर्णमात्रैला ८५ तत्रोक्तं लक्ष्म वागानां १.८ तत्रोक्तः शुद्धसूङ: प्राक् १.१ तत् षोढोत्कलिका चूर्ण १६ तत् सुशारीरमित्युक्तं १.२ तत् स्वस्थानं तदन्यत्वं ९१ तथाप्येषां विशेषस्तु २४५ तथैव वस्तुवदनं है तथोपवदनं प्रोक्तं ३३८ तदा विचित्रमात्रलाः २० तदा स्यात् कीर्तिधवल; ३१३ तदा स्यात् त्रिपदी ताल १९३ तदिति ब्रह्म तेनार्य २४५ तं गीत्वा ध्रुवमागत्य तं शिखाद्विपथं प्राहुः तच्छारीरमिति प्रोक्तं तजा गुर्जरिका भान्ता तजा डोम्बकृतिः सांशा तजा देशी रिग्रहांश तजा धन्नासिका षड्ज तजा रामकृतिवीरे तजा वराटिका सैव तजा वेलावली तार तजा समस्वरा नट्टा तजा स्फुरितगान्धारा तत: कुमुदिनी ख्याता तत: कुसुमवत्याख्या ततः खण्डं ध्रुवाख्यं दिः ततः प्रयोगस्तदनु तत: समग्रं तं गीत्वा ततश्चतुर्थो धर्धः स्यात् 46 ३३५ ३१५ २४१ ३१३ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy