SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका पुटसंख्या पुटसंख्या २९५ २९५ २२३ ३०२ ओजक्रीन्द्रक्रियौ नाग १८४ ओजे कलाश्चन्द्रलेखे २७९ ओजोऽनौ मनवो मात्राः १२६ ओजोबहुल ओजस्वी १६. ओवीपदं तदन्ते चेत् २६५ ओवी लोली ढोलरी च १६३ ओव्यादयस्तु चत्वारः १८ ओहाटी कम्पितैर्मन्द्रः २१४ ३ १८८ औ १७० औडुवापरपर्याया २९६ औदुम्बरी च षट्कर्णः १९९ एकैकमातृकावर्ण एकैकस्मिन्स्वरे स्थित्वा एकोनत्रिंशदाख्याताः एकोऽन्यो धनगम्भीर एतत्संमिश्रणादुक्तः एते त्रयोऽप्यनाभोगाः एते द्वंदजभेदाः स्युः एतेऽधुना प्रसिद्धाः स्युः एतेन घननि:सार एते षटत्रिंशदन्येऽपि एतेषां मिश्रणान्मिश्रः एतेषु व्यत्ययेनापि एते सालगसूडस्थैः एभिश्चतुर्भिः स्वस्थानैः एरण्डकाण्डनि:सार: एलयोराद्ययोरञी एलाकरणढेकीभिः एलादिः शुद्ध इत्युक्तः एलानां बहवः सन्ति एला श्रोतुः प्रयोक्तुश्च एलासामान्यलक्ष्मैतत् एवं पादत्रयं गेयं एवं मध्याभवा भेदाः एवं षण्णवतिर्भाषा एवमेते प्रबन्धस्य एषा भाषाङ्गमन्येषां ओ ओं तत्सदिति निर्देशात् ३३७ २३१ २५९ १६. २१३ १९४ १६५ कंदपों भोगदो नृणां २४३ ककुभेऽथर्ववेदोत्था २१३ कङ्काले प्रतिताले च ३३४ कथं तयोमिश्रणं स्यात् २१९ कन्दस्तुरगलीला च २२३ कफजः खाहुल: स्निग्ध २१८ कम्पित: कम्पनाज्ज्ञेयः २१९ करणं स्वरपूर्व तत् २२८ कराभ्यामुद्भवात्कार्ये " कराली गदितः सद्भिः २०५ कराली विकल: काकी १२७ करुणः श्रोतृचित्तस्य कर्णाटभाषया ताल १०७ कर्णाटलाटगौडान्ध्र १५७ २५२ २०७ १५६ २४६ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy