SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका पुटाहा १-१४७ द्वितीयो रागविवेकाध्यायः प्रथमं प्रकरणम्-(प्रामरागादिविवेकः) पञ्च गीतयः सप्त शुद्धरागाः पञ्च भिन्नरागा: त्रयो गौडरागाः अष्टौ वेसररागाः सप्त साधारणरागा: अष्टोपरागा: विंशति: रागाः याष्टिकोक्ताः पञ्चदश भाषाजनकरागाः द्वितीय प्रकरणम्-(रागाङ्गादिनिर्णयः) पूर्वप्रसिद्धरागाङ्गादीनि अधुनाप्रसिद्धरागाङ्गादीनि शुद्धसाधारितरागलक्षणम् रागालापलक्षणम् रूपकलक्षणम् आक्षिप्तिकालक्षणम् षड्जग्रामलक्षणम् शुद्धकैशिकलक्षणम् भिन्नकैशिकमध्यमलक्षणम् Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy