SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः अथोपाङ्गानिपूर्णाटः धग्रहो मध्यमन्यासपूणों बहुलपञ्चमः । पूर्णाटो भिन्नषड्जे स्यादन्ये तं सालगं जगुः ।। मांशग्रहान्तो रिवयोर्मुदुमध्यमकम्पितः । निरिधाल्पश्च देवालो बङ्गालोपाङ्गमिप्यते ॥ प्रयुञ्जतेऽस्मिन् प्राचीनाः कामे.दोक्तं च लक्षणम् । मतङ्गो देवलामाह तमेतं गीतकोविदः । पञ्चमांशमहन्यासा गमन्द्रा रिनिवर्जिता । कुरजी ललितोपाङ्गं षड्जपञ्चमभूयसी ॥ देवाल: इत्युपाङ्गानि । इति प्राक्प्रसिद्धदेशीरागाः । चतुरः कल्लिनाथार्यो गानविद्याविशेषवित् । शेषं रागविवेकस्य लक्षणैरित्यपूरयत् ॥ इति रागागादिनिर्णयाख्यं द्वितीयं प्रकरणम् इति श्रीमद भिनवभरताचार्यरायवय(वाग्गेय)कारतोडरमल्ललक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधी रागविवेकाख्यो द्वितीयोऽध्यायः Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy