SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः १२९ टक्ककैशिकः धैवत्या मध्यमायाश्च संभूतष्टक्कैशिकः। धैवतांशग्रहन्यासः काकल्यन्तरराजितः ॥ १९० ।। सारोही सप्रसन्नादिरुत्तरायतयान्वितः।। उद्भटे नटने कामग्रस्ते कञ्चुकिकर्तृके ॥ १९१ ।। प्रवेशे तुर्ययामेऽहो बीभत्से सभयानके। प्रयोक्तव्यो महाकालमन्मथप्रीतये वुधैः ॥ १९२॥ धासा धपा धमामगारीमगाग सासनीम गरीगसा धाधाधसा गरीरीमा माधधधरीरीरी गागमाम धाधाधसागारीरी धाधाधास पाधममगरी गसासधधससरीरीग गममधधरी गगसस सनीनीनी सरीगस निसां सां धांधांधांधां। ससमाम धागसासनिसधाधा धाधाधाधा सससस मरी धम मममसरि मरिमधपमसा धासासासा सागधासगध सधधसधपरिरि ममसरि ममधपमधा धाधाधस सधसस सस ससारिमधासनिगा सासा निनिधा-इत्यालापः। सागरिम मारिममाधापा धापा धामा धाध धधसास धासामाधापामा धापामाप धम धधपामारिमा धमधास मामधाधा सागारी। मम गग धध पम धाधाधधसा घससा धपसास गधरीरी रीरी मम ममरीम मममाम (सं०) टक्कैशिकं लक्षयति-धैवत्या इति । उत्तरायता षड्जग्रामे तृतीया मूर्छना । कञ्चुकिप्रवेशे विनियोगः । मालवां लक्षयति Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy