SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः ११३ मल्हारी मल्हारी तदुपाङ्गं स्याद्गहीना मन्द्रमध्यमा। पश्चमांशग्रहन्यासा शृङ्गारे ताडिता मता ॥ १५४॥ इति मल्हारी। मल्हारः आन्धाल्युपाङ्गं मल्हारः षड्जपञ्चमवर्जितः। धन्यासांशग्रहो मन्द्रगान्धारस्तारसप्तमः ॥ १५५ ॥ इति मल्हारः। कर्णाटगौडः गेयः कर्णाटगोडस्तु षड्जन्यासग्रहांशकः । इति कर्णाटगौडः। देशवालगौडः स एवान्दोलितः षड्जे देशवालो रिपोज्झितः ।। इति देशवालगौडः। तुरुष्वगौडः गान्धारबहुलो मन्द्रताडितो रिपवर्जितः। निषादांशग्रहन्यासस्तुरुष्को गौड उच्यते ॥ १५७॥ इति तुरुष्कगौडः। (सं०) मल्हारी लक्षयति--मल्हारीति। गहीना; गान्धारवर्जिता | ताडिता; ताडितस्वरा । मल्हारं लक्षयति-आन्धाल्युपाङ्गमिति । षड्जपञ्चमाभ्यां हीनः । औडुवोऽसौ रागः । देशवालगौडं लक्षयति--स एवेति । कर्णाटगौड एव ऋषभपञ्चमोज्झितः, आन्दोलितषड्जश्च देशवालगौडः ॥ १५४-१५६ ॥ 15 Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy