SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्याय: ६. सा गा धा धा नी धा पा पा नी धा सा धा नी धा पा पा भ्र म ति म द ल लि त गां गां धा सां सां सां सां सां ली ला ग तिः -इत्याक्षिप्तिका। इति सौवीरः। सौवीरी सौवीरी तद्भवा मूलभाषा बहुलमध्यमा ॥ १२२ ॥ षड्जाद्यन्तात्र संवादः सधयो रिधयोरपि । सा गा सा सा नी धा सा सा मा धानी धापा पाधा मा धा समधानि धानिरिगा रिमामा गारीसा सा माधानीधासासा। इति सौवीरी। वराटी तजा वराटिका सैव बटुकी धनिपाधिका ॥१२३ ॥ सन्यासांशग्रहा तारसधा शान्ते नियुज्यते । ___ इति वराटी। (सं०) सौवीरी लक्षयति-सौवीरीति । षड्जग्रहन्यासा । अत्र षड्जधैवतयोः संवादः । ऋषभधैवतयोश्च विकल्पेन पूर्वोक्तसंवादापवादः । वराटिकां लक्षयति-तज्जेति । सैव वराटिका बटुकीत्युच्यते । धैवतनिषादपञ्चमबहुला । षड्जन्यासांशाहा | तारषड्जधैवता ॥ १२२-१२४ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy